Declension table of ?pradhānāmātya

Deva

MasculineSingularDualPlural
Nominativepradhānāmātyaḥ pradhānāmātyau pradhānāmātyāḥ
Vocativepradhānāmātya pradhānāmātyau pradhānāmātyāḥ
Accusativepradhānāmātyam pradhānāmātyau pradhānāmātyān
Instrumentalpradhānāmātyena pradhānāmātyābhyām pradhānāmātyaiḥ pradhānāmātyebhiḥ
Dativepradhānāmātyāya pradhānāmātyābhyām pradhānāmātyebhyaḥ
Ablativepradhānāmātyāt pradhānāmātyābhyām pradhānāmātyebhyaḥ
Genitivepradhānāmātyasya pradhānāmātyayoḥ pradhānāmātyānām
Locativepradhānāmātye pradhānāmātyayoḥ pradhānāmātyeṣu

Compound pradhānāmātya -

Adverb -pradhānāmātyam -pradhānāmātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria