Declension table of ?pradhānāṅga

Deva

NeuterSingularDualPlural
Nominativepradhānāṅgam pradhānāṅge pradhānāṅgāni
Vocativepradhānāṅga pradhānāṅge pradhānāṅgāni
Accusativepradhānāṅgam pradhānāṅge pradhānāṅgāni
Instrumentalpradhānāṅgena pradhānāṅgābhyām pradhānāṅgaiḥ
Dativepradhānāṅgāya pradhānāṅgābhyām pradhānāṅgebhyaḥ
Ablativepradhānāṅgāt pradhānāṅgābhyām pradhānāṅgebhyaḥ
Genitivepradhānāṅgasya pradhānāṅgayoḥ pradhānāṅgānām
Locativepradhānāṅge pradhānāṅgayoḥ pradhānāṅgeṣu

Compound pradhānāṅga -

Adverb -pradhānāṅgam -pradhānāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria