Declension table of ?pradhānādhyakṣa

Deva

MasculineSingularDualPlural
Nominativepradhānādhyakṣaḥ pradhānādhyakṣau pradhānādhyakṣāḥ
Vocativepradhānādhyakṣa pradhānādhyakṣau pradhānādhyakṣāḥ
Accusativepradhānādhyakṣam pradhānādhyakṣau pradhānādhyakṣān
Instrumentalpradhānādhyakṣeṇa pradhānādhyakṣābhyām pradhānādhyakṣaiḥ pradhānādhyakṣebhiḥ
Dativepradhānādhyakṣāya pradhānādhyakṣābhyām pradhānādhyakṣebhyaḥ
Ablativepradhānādhyakṣāt pradhānādhyakṣābhyām pradhānādhyakṣebhyaḥ
Genitivepradhānādhyakṣasya pradhānādhyakṣayoḥ pradhānādhyakṣāṇām
Locativepradhānādhyakṣe pradhānādhyakṣayoḥ pradhānādhyakṣeṣu

Compound pradhānādhyakṣa -

Adverb -pradhānādhyakṣam -pradhānādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria