Declension table of ?pradhṛṣya

Deva

NeuterSingularDualPlural
Nominativepradhṛṣyam pradhṛṣye pradhṛṣyāṇi
Vocativepradhṛṣya pradhṛṣye pradhṛṣyāṇi
Accusativepradhṛṣyam pradhṛṣye pradhṛṣyāṇi
Instrumentalpradhṛṣyeṇa pradhṛṣyābhyām pradhṛṣyaiḥ
Dativepradhṛṣyāya pradhṛṣyābhyām pradhṛṣyebhyaḥ
Ablativepradhṛṣyāt pradhṛṣyābhyām pradhṛṣyebhyaḥ
Genitivepradhṛṣyasya pradhṛṣyayoḥ pradhṛṣyāṇām
Locativepradhṛṣye pradhṛṣyayoḥ pradhṛṣyeṣu

Compound pradhṛṣya -

Adverb -pradhṛṣyam -pradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria