Declension table of ?pradhṛṣṭi

Deva

FeminineSingularDualPlural
Nominativepradhṛṣṭiḥ pradhṛṣṭī pradhṛṣṭayaḥ
Vocativepradhṛṣṭe pradhṛṣṭī pradhṛṣṭayaḥ
Accusativepradhṛṣṭim pradhṛṣṭī pradhṛṣṭīḥ
Instrumentalpradhṛṣṭyā pradhṛṣṭibhyām pradhṛṣṭibhiḥ
Dativepradhṛṣṭyai pradhṛṣṭaye pradhṛṣṭibhyām pradhṛṣṭibhyaḥ
Ablativepradhṛṣṭyāḥ pradhṛṣṭeḥ pradhṛṣṭibhyām pradhṛṣṭibhyaḥ
Genitivepradhṛṣṭyāḥ pradhṛṣṭeḥ pradhṛṣṭyoḥ pradhṛṣṭīnām
Locativepradhṛṣṭyām pradhṛṣṭau pradhṛṣṭyoḥ pradhṛṣṭiṣu

Compound pradhṛṣṭi -

Adverb -pradhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria