Declension table of ?pradhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepradhṛṣṭam pradhṛṣṭe pradhṛṣṭāni
Vocativepradhṛṣṭa pradhṛṣṭe pradhṛṣṭāni
Accusativepradhṛṣṭam pradhṛṣṭe pradhṛṣṭāni
Instrumentalpradhṛṣṭena pradhṛṣṭābhyām pradhṛṣṭaiḥ
Dativepradhṛṣṭāya pradhṛṣṭābhyām pradhṛṣṭebhyaḥ
Ablativepradhṛṣṭāt pradhṛṣṭābhyām pradhṛṣṭebhyaḥ
Genitivepradhṛṣṭasya pradhṛṣṭayoḥ pradhṛṣṭānām
Locativepradhṛṣṭe pradhṛṣṭayoḥ pradhṛṣṭeṣu

Compound pradhṛṣṭa -

Adverb -pradhṛṣṭam -pradhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria