Declension table of ?pradhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepradhṛṣṭaḥ pradhṛṣṭau pradhṛṣṭāḥ
Vocativepradhṛṣṭa pradhṛṣṭau pradhṛṣṭāḥ
Accusativepradhṛṣṭam pradhṛṣṭau pradhṛṣṭān
Instrumentalpradhṛṣṭena pradhṛṣṭābhyām pradhṛṣṭaiḥ pradhṛṣṭebhiḥ
Dativepradhṛṣṭāya pradhṛṣṭābhyām pradhṛṣṭebhyaḥ
Ablativepradhṛṣṭāt pradhṛṣṭābhyām pradhṛṣṭebhyaḥ
Genitivepradhṛṣṭasya pradhṛṣṭayoḥ pradhṛṣṭānām
Locativepradhṛṣṭe pradhṛṣṭayoḥ pradhṛṣṭeṣu

Compound pradhṛṣṭa -

Adverb -pradhṛṣṭam -pradhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria