Declension table of ?pradeśita

Deva

NeuterSingularDualPlural
Nominativepradeśitam pradeśite pradeśitāni
Vocativepradeśita pradeśite pradeśitāni
Accusativepradeśitam pradeśite pradeśitāni
Instrumentalpradeśitena pradeśitābhyām pradeśitaiḥ
Dativepradeśitāya pradeśitābhyām pradeśitebhyaḥ
Ablativepradeśitāt pradeśitābhyām pradeśitebhyaḥ
Genitivepradeśitasya pradeśitayoḥ pradeśitānām
Locativepradeśite pradeśitayoḥ pradeśiteṣu

Compound pradeśita -

Adverb -pradeśitam -pradeśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria