Declension table of ?pradeśinī

Deva

FeminineSingularDualPlural
Nominativepradeśinī pradeśinyau pradeśinyaḥ
Vocativepradeśini pradeśinyau pradeśinyaḥ
Accusativepradeśinīm pradeśinyau pradeśinīḥ
Instrumentalpradeśinyā pradeśinībhyām pradeśinībhiḥ
Dativepradeśinyai pradeśinībhyām pradeśinībhyaḥ
Ablativepradeśinyāḥ pradeśinībhyām pradeśinībhyaḥ
Genitivepradeśinyāḥ pradeśinyoḥ pradeśinīnām
Locativepradeśinyām pradeśinyoḥ pradeśinīṣu

Compound pradeśini - pradeśinī -

Adverb -pradeśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria