Declension table of ?pradeśaśāstra

Deva

NeuterSingularDualPlural
Nominativepradeśaśāstram pradeśaśāstre pradeśaśāstrāṇi
Vocativepradeśaśāstra pradeśaśāstre pradeśaśāstrāṇi
Accusativepradeśaśāstram pradeśaśāstre pradeśaśāstrāṇi
Instrumentalpradeśaśāstreṇa pradeśaśāstrābhyām pradeśaśāstraiḥ
Dativepradeśaśāstrāya pradeśaśāstrābhyām pradeśaśāstrebhyaḥ
Ablativepradeśaśāstrāt pradeśaśāstrābhyām pradeśaśāstrebhyaḥ
Genitivepradeśaśāstrasya pradeśaśāstrayoḥ pradeśaśāstrāṇām
Locativepradeśaśāstre pradeśaśāstrayoḥ pradeśaśāstreṣu

Compound pradeśaśāstra -

Adverb -pradeśaśāstram -pradeśaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria