Declension table of ?pradeśavat

Deva

MasculineSingularDualPlural
Nominativepradeśavān pradeśavantau pradeśavantaḥ
Vocativepradeśavan pradeśavantau pradeśavantaḥ
Accusativepradeśavantam pradeśavantau pradeśavataḥ
Instrumentalpradeśavatā pradeśavadbhyām pradeśavadbhiḥ
Dativepradeśavate pradeśavadbhyām pradeśavadbhyaḥ
Ablativepradeśavataḥ pradeśavadbhyām pradeśavadbhyaḥ
Genitivepradeśavataḥ pradeśavatoḥ pradeśavatām
Locativepradeśavati pradeśavatoḥ pradeśavatsu

Compound pradeśavat -

Adverb -pradeśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria