Declension table of ?pradeśavartin

Deva

MasculineSingularDualPlural
Nominativepradeśavartī pradeśavartinau pradeśavartinaḥ
Vocativepradeśavartin pradeśavartinau pradeśavartinaḥ
Accusativepradeśavartinam pradeśavartinau pradeśavartinaḥ
Instrumentalpradeśavartinā pradeśavartibhyām pradeśavartibhiḥ
Dativepradeśavartine pradeśavartibhyām pradeśavartibhyaḥ
Ablativepradeśavartinaḥ pradeśavartibhyām pradeśavartibhyaḥ
Genitivepradeśavartinaḥ pradeśavartinoḥ pradeśavartinām
Locativepradeśavartini pradeśavartinoḥ pradeśavartiṣu

Compound pradeśavarti -

Adverb -pradeśavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria