Declension table of ?pradeśanī

Deva

FeminineSingularDualPlural
Nominativepradeśanī pradeśanyau pradeśanyaḥ
Vocativepradeśani pradeśanyau pradeśanyaḥ
Accusativepradeśanīm pradeśanyau pradeśanīḥ
Instrumentalpradeśanyā pradeśanībhyām pradeśanībhiḥ
Dativepradeśanyai pradeśanībhyām pradeśanībhyaḥ
Ablativepradeśanyāḥ pradeśanībhyām pradeśanībhyaḥ
Genitivepradeśanyāḥ pradeśanyoḥ pradeśanīnām
Locativepradeśanyām pradeśanyoḥ pradeśanīṣu

Compound pradeśani - pradeśanī -

Adverb -pradeśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria