Declension table of ?pradeśana

Deva

NeuterSingularDualPlural
Nominativepradeśanam pradeśane pradeśanāni
Vocativepradeśana pradeśane pradeśanāni
Accusativepradeśanam pradeśane pradeśanāni
Instrumentalpradeśanena pradeśanābhyām pradeśanaiḥ
Dativepradeśanāya pradeśanābhyām pradeśanebhyaḥ
Ablativepradeśanāt pradeśanābhyām pradeśanebhyaḥ
Genitivepradeśanasya pradeśanayoḥ pradeśanānām
Locativepradeśane pradeśanayoḥ pradeśaneṣu

Compound pradeśana -

Adverb -pradeśanam -pradeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria