Declension table of ?pradeśakārin

Deva

MasculineSingularDualPlural
Nominativepradeśakārī pradeśakāriṇau pradeśakāriṇaḥ
Vocativepradeśakārin pradeśakāriṇau pradeśakāriṇaḥ
Accusativepradeśakāriṇam pradeśakāriṇau pradeśakāriṇaḥ
Instrumentalpradeśakāriṇā pradeśakāribhyām pradeśakāribhiḥ
Dativepradeśakāriṇe pradeśakāribhyām pradeśakāribhyaḥ
Ablativepradeśakāriṇaḥ pradeśakāribhyām pradeśakāribhyaḥ
Genitivepradeśakāriṇaḥ pradeśakāriṇoḥ pradeśakāriṇām
Locativepradeśakāriṇi pradeśakāriṇoḥ pradeśakāriṣu

Compound pradeśakāri -

Adverb -pradeśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria