Declension table of ?pradeśabhāj

Deva

NeuterSingularDualPlural
Nominativepradeśabhāk pradeśabhājī pradeśabhāñji
Vocativepradeśabhāk pradeśabhājī pradeśabhāñji
Accusativepradeśabhāk pradeśabhājī pradeśabhāñji
Instrumentalpradeśabhājā pradeśabhāgbhyām pradeśabhāgbhiḥ
Dativepradeśabhāje pradeśabhāgbhyām pradeśabhāgbhyaḥ
Ablativepradeśabhājaḥ pradeśabhāgbhyām pradeśabhāgbhyaḥ
Genitivepradeśabhājaḥ pradeśabhājoḥ pradeśabhājām
Locativepradeśabhāji pradeśabhājoḥ pradeśabhākṣu

Compound pradeśabhāk -

Adverb -pradeśabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria