Declension table of ?pradeśabhāj

Deva

MasculineSingularDualPlural
Nominativepradeśabhāk pradeśabhājau pradeśabhājaḥ
Vocativepradeśabhāk pradeśabhājau pradeśabhājaḥ
Accusativepradeśabhājam pradeśabhājau pradeśabhājaḥ
Instrumentalpradeśabhājā pradeśabhāgbhyām pradeśabhāgbhiḥ
Dativepradeśabhāje pradeśabhāgbhyām pradeśabhāgbhyaḥ
Ablativepradeśabhājaḥ pradeśabhāgbhyām pradeśabhāgbhyaḥ
Genitivepradeśabhājaḥ pradeśabhājoḥ pradeśabhājām
Locativepradeśabhāji pradeśabhājoḥ pradeśabhākṣu

Compound pradeśabhāk -

Adverb -pradeśabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria