Declension table of ?pradeya

Deva

MasculineSingularDualPlural
Nominativepradeyaḥ pradeyau pradeyāḥ
Vocativepradeya pradeyau pradeyāḥ
Accusativepradeyam pradeyau pradeyān
Instrumentalpradeyena pradeyābhyām pradeyaiḥ pradeyebhiḥ
Dativepradeyāya pradeyābhyām pradeyebhyaḥ
Ablativepradeyāt pradeyābhyām pradeyebhyaḥ
Genitivepradeyasya pradeyayoḥ pradeyānām
Locativepradeye pradeyayoḥ pradeyeṣu

Compound pradeya -

Adverb -pradeyam -pradeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria