Declension table of ?pradehana

Deva

NeuterSingularDualPlural
Nominativepradehanam pradehane pradehanāni
Vocativepradehana pradehane pradehanāni
Accusativepradehanam pradehane pradehanāni
Instrumentalpradehanena pradehanābhyām pradehanaiḥ
Dativepradehanāya pradehanābhyām pradehanebhyaḥ
Ablativepradehanāt pradehanābhyām pradehanebhyaḥ
Genitivepradehanasya pradehanayoḥ pradehanānām
Locativepradehane pradehanayoḥ pradehaneṣu

Compound pradehana -

Adverb -pradehanam -pradehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria