Declension table of ?pradavya

Deva

MasculineSingularDualPlural
Nominativepradavyaḥ pradavyau pradavyāḥ
Vocativepradavya pradavyau pradavyāḥ
Accusativepradavyam pradavyau pradavyān
Instrumentalpradavyena pradavyābhyām pradavyaiḥ pradavyebhiḥ
Dativepradavyāya pradavyābhyām pradavyebhyaḥ
Ablativepradavyāt pradavyābhyām pradavyebhyaḥ
Genitivepradavyasya pradavyayoḥ pradavyānām
Locativepradavye pradavyayoḥ pradavyeṣu

Compound pradavya -

Adverb -pradavyam -pradavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria