Declension table of ?pradattanayanotsava

Deva

NeuterSingularDualPlural
Nominativepradattanayanotsavam pradattanayanotsave pradattanayanotsavāni
Vocativepradattanayanotsava pradattanayanotsave pradattanayanotsavāni
Accusativepradattanayanotsavam pradattanayanotsave pradattanayanotsavāni
Instrumentalpradattanayanotsavena pradattanayanotsavābhyām pradattanayanotsavaiḥ
Dativepradattanayanotsavāya pradattanayanotsavābhyām pradattanayanotsavebhyaḥ
Ablativepradattanayanotsavāt pradattanayanotsavābhyām pradattanayanotsavebhyaḥ
Genitivepradattanayanotsavasya pradattanayanotsavayoḥ pradattanayanotsavānām
Locativepradattanayanotsave pradattanayanotsavayoḥ pradattanayanotsaveṣu

Compound pradattanayanotsava -

Adverb -pradattanayanotsavam -pradattanayanotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria