Declension table of ?pradattanayanotsava

Deva

MasculineSingularDualPlural
Nominativepradattanayanotsavaḥ pradattanayanotsavau pradattanayanotsavāḥ
Vocativepradattanayanotsava pradattanayanotsavau pradattanayanotsavāḥ
Accusativepradattanayanotsavam pradattanayanotsavau pradattanayanotsavān
Instrumentalpradattanayanotsavena pradattanayanotsavābhyām pradattanayanotsavaiḥ pradattanayanotsavebhiḥ
Dativepradattanayanotsavāya pradattanayanotsavābhyām pradattanayanotsavebhyaḥ
Ablativepradattanayanotsavāt pradattanayanotsavābhyām pradattanayanotsavebhyaḥ
Genitivepradattanayanotsavasya pradattanayanotsavayoḥ pradattanayanotsavānām
Locativepradattanayanotsave pradattanayanotsavayoḥ pradattanayanotsaveṣu

Compound pradattanayanotsava -

Adverb -pradattanayanotsavam -pradattanayanotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria