Declension table of pradarśakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradarśakā | pradarśake | pradarśakāḥ |
Vocative | pradarśake | pradarśake | pradarśakāḥ |
Accusative | pradarśakām | pradarśake | pradarśakāḥ |
Instrumental | pradarśakayā | pradarśakābhyām | pradarśakābhiḥ |
Dative | pradarśakāyai | pradarśakābhyām | pradarśakābhyaḥ |
Ablative | pradarśakāyāḥ | pradarśakābhyām | pradarśakābhyaḥ |
Genitive | pradarśakāyāḥ | pradarśakayoḥ | pradarśakānām |
Locative | pradarśakāyām | pradarśakayoḥ | pradarśakāsu |