Declension table of pradarśakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradarśakam | pradarśake | pradarśakāni |
Vocative | pradarśaka | pradarśake | pradarśakāni |
Accusative | pradarśakam | pradarśake | pradarśakāni |
Instrumental | pradarśakena | pradarśakābhyām | pradarśakaiḥ |
Dative | pradarśakāya | pradarśakābhyām | pradarśakebhyaḥ |
Ablative | pradarśakāt | pradarśakābhyām | pradarśakebhyaḥ |
Genitive | pradarśakasya | pradarśakayoḥ | pradarśakānām |
Locative | pradarśake | pradarśakayoḥ | pradarśakeṣu |