Declension table of ?pradarśaka

Deva

NeuterSingularDualPlural
Nominativepradarśakam pradarśake pradarśakāni
Vocativepradarśaka pradarśake pradarśakāni
Accusativepradarśakam pradarśake pradarśakāni
Instrumentalpradarśakena pradarśakābhyām pradarśakaiḥ
Dativepradarśakāya pradarśakābhyām pradarśakebhyaḥ
Ablativepradarśakāt pradarśakābhyām pradarśakebhyaḥ
Genitivepradarśakasya pradarśakayoḥ pradarśakānām
Locativepradarśake pradarśakayoḥ pradarśakeṣu

Compound pradarśaka -

Adverb -pradarśakam -pradarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria