Declension table of ?pradarpa

Deva

MasculineSingularDualPlural
Nominativepradarpaḥ pradarpau pradarpāḥ
Vocativepradarpa pradarpau pradarpāḥ
Accusativepradarpam pradarpau pradarpān
Instrumentalpradarpeṇa pradarpābhyām pradarpaiḥ pradarpebhiḥ
Dativepradarpāya pradarpābhyām pradarpebhyaḥ
Ablativepradarpāt pradarpābhyām pradarpebhyaḥ
Genitivepradarpasya pradarpayoḥ pradarpāṇām
Locativepradarpe pradarpayoḥ pradarpeṣu

Compound pradarpa -

Adverb -pradarpam -pradarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria