Declension table of ?pradala

Deva

MasculineSingularDualPlural
Nominativepradalaḥ pradalau pradalāḥ
Vocativepradala pradalau pradalāḥ
Accusativepradalam pradalau pradalān
Instrumentalpradalena pradalābhyām pradalaiḥ pradalebhiḥ
Dativepradalāya pradalābhyām pradalebhyaḥ
Ablativepradalāt pradalābhyām pradalebhyaḥ
Genitivepradalasya pradalayoḥ pradalānām
Locativepradale pradalayoḥ pradaleṣu

Compound pradala -

Adverb -pradalam -pradalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria