Declension table of ?pradakṣiṇagāmitā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇagāmitā pradakṣiṇagāmite pradakṣiṇagāmitāḥ
Vocativepradakṣiṇagāmite pradakṣiṇagāmite pradakṣiṇagāmitāḥ
Accusativepradakṣiṇagāmitām pradakṣiṇagāmite pradakṣiṇagāmitāḥ
Instrumentalpradakṣiṇagāmitayā pradakṣiṇagāmitābhyām pradakṣiṇagāmitābhiḥ
Dativepradakṣiṇagāmitāyai pradakṣiṇagāmitābhyām pradakṣiṇagāmitābhyaḥ
Ablativepradakṣiṇagāmitāyāḥ pradakṣiṇagāmitābhyām pradakṣiṇagāmitābhyaḥ
Genitivepradakṣiṇagāmitāyāḥ pradakṣiṇagāmitayoḥ pradakṣiṇagāmitānām
Locativepradakṣiṇagāmitāyām pradakṣiṇagāmitayoḥ pradakṣiṇagāmitāsu

Adverb -pradakṣiṇagāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria