Declension table of ?pradakṣiṇāvartanābhitā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇāvartanābhitā pradakṣiṇāvartanābhite pradakṣiṇāvartanābhitāḥ
Vocativepradakṣiṇāvartanābhite pradakṣiṇāvartanābhite pradakṣiṇāvartanābhitāḥ
Accusativepradakṣiṇāvartanābhitām pradakṣiṇāvartanābhite pradakṣiṇāvartanābhitāḥ
Instrumentalpradakṣiṇāvartanābhitayā pradakṣiṇāvartanābhitābhyām pradakṣiṇāvartanābhitābhiḥ
Dativepradakṣiṇāvartanābhitāyai pradakṣiṇāvartanābhitābhyām pradakṣiṇāvartanābhitābhyaḥ
Ablativepradakṣiṇāvartanābhitāyāḥ pradakṣiṇāvartanābhitābhyām pradakṣiṇāvartanābhitābhyaḥ
Genitivepradakṣiṇāvartanābhitāyāḥ pradakṣiṇāvartanābhitayoḥ pradakṣiṇāvartanābhitānām
Locativepradakṣiṇāvartanābhitāyām pradakṣiṇāvartanābhitayoḥ pradakṣiṇāvartanābhitāsu

Adverb -pradakṣiṇāvartanābhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria