Declension table of ?pradakṣiṇāvartā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇāvartā pradakṣiṇāvarte pradakṣiṇāvartāḥ
Vocativepradakṣiṇāvarte pradakṣiṇāvarte pradakṣiṇāvartāḥ
Accusativepradakṣiṇāvartām pradakṣiṇāvarte pradakṣiṇāvartāḥ
Instrumentalpradakṣiṇāvartayā pradakṣiṇāvartābhyām pradakṣiṇāvartābhiḥ
Dativepradakṣiṇāvartāyai pradakṣiṇāvartābhyām pradakṣiṇāvartābhyaḥ
Ablativepradakṣiṇāvartāyāḥ pradakṣiṇāvartābhyām pradakṣiṇāvartābhyaḥ
Genitivepradakṣiṇāvartāyāḥ pradakṣiṇāvartayoḥ pradakṣiṇāvartānām
Locativepradakṣiṇāvartāyām pradakṣiṇāvartayoḥ pradakṣiṇāvartāsu

Adverb -pradakṣiṇāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria