Declension table of ?pradakṣiṇāvarta

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇāvartam pradakṣiṇāvarte pradakṣiṇāvartāni
Vocativepradakṣiṇāvarta pradakṣiṇāvarte pradakṣiṇāvartāni
Accusativepradakṣiṇāvartam pradakṣiṇāvarte pradakṣiṇāvartāni
Instrumentalpradakṣiṇāvartena pradakṣiṇāvartābhyām pradakṣiṇāvartaiḥ
Dativepradakṣiṇāvartāya pradakṣiṇāvartābhyām pradakṣiṇāvartebhyaḥ
Ablativepradakṣiṇāvartāt pradakṣiṇāvartābhyām pradakṣiṇāvartebhyaḥ
Genitivepradakṣiṇāvartasya pradakṣiṇāvartayoḥ pradakṣiṇāvartānām
Locativepradakṣiṇāvarte pradakṣiṇāvartayoḥ pradakṣiṇāvarteṣu

Compound pradakṣiṇāvarta -

Adverb -pradakṣiṇāvartam -pradakṣiṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria