Declension table of ?pradakṣiṇāvarta

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇāvartaḥ pradakṣiṇāvartau pradakṣiṇāvartāḥ
Vocativepradakṣiṇāvarta pradakṣiṇāvartau pradakṣiṇāvartāḥ
Accusativepradakṣiṇāvartam pradakṣiṇāvartau pradakṣiṇāvartān
Instrumentalpradakṣiṇāvartena pradakṣiṇāvartābhyām pradakṣiṇāvartaiḥ pradakṣiṇāvartebhiḥ
Dativepradakṣiṇāvartāya pradakṣiṇāvartābhyām pradakṣiṇāvartebhyaḥ
Ablativepradakṣiṇāvartāt pradakṣiṇāvartābhyām pradakṣiṇāvartebhyaḥ
Genitivepradakṣiṇāvartasya pradakṣiṇāvartayoḥ pradakṣiṇāvartānām
Locativepradakṣiṇāvarte pradakṣiṇāvartayoḥ pradakṣiṇāvarteṣu

Compound pradakṣiṇāvarta -

Adverb -pradakṣiṇāvartam -pradakṣiṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria