Declension table of ?pradakṣiṇāvṛtka

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇāvṛtkam pradakṣiṇāvṛtke pradakṣiṇāvṛtkāni
Vocativepradakṣiṇāvṛtka pradakṣiṇāvṛtke pradakṣiṇāvṛtkāni
Accusativepradakṣiṇāvṛtkam pradakṣiṇāvṛtke pradakṣiṇāvṛtkāni
Instrumentalpradakṣiṇāvṛtkena pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkaiḥ
Dativepradakṣiṇāvṛtkāya pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkebhyaḥ
Ablativepradakṣiṇāvṛtkāt pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkebhyaḥ
Genitivepradakṣiṇāvṛtkasya pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkānām
Locativepradakṣiṇāvṛtke pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkeṣu

Compound pradakṣiṇāvṛtka -

Adverb -pradakṣiṇāvṛtkam -pradakṣiṇāvṛtkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria