Declension table of ?pradakṣiṇārciṣā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇārciṣā pradakṣiṇārciṣe pradakṣiṇārciṣāḥ
Vocativepradakṣiṇārciṣe pradakṣiṇārciṣe pradakṣiṇārciṣāḥ
Accusativepradakṣiṇārciṣām pradakṣiṇārciṣe pradakṣiṇārciṣāḥ
Instrumentalpradakṣiṇārciṣayā pradakṣiṇārciṣābhyām pradakṣiṇārciṣābhiḥ
Dativepradakṣiṇārciṣāyai pradakṣiṇārciṣābhyām pradakṣiṇārciṣābhyaḥ
Ablativepradakṣiṇārciṣāyāḥ pradakṣiṇārciṣābhyām pradakṣiṇārciṣābhyaḥ
Genitivepradakṣiṇārciṣāyāḥ pradakṣiṇārciṣayoḥ pradakṣiṇārciṣāṇām
Locativepradakṣiṇārciṣāyām pradakṣiṇārciṣayoḥ pradakṣiṇārciṣāsu

Adverb -pradakṣiṇārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria