Declension table of ?pradagdhavya

Deva

NeuterSingularDualPlural
Nominativepradagdhavyam pradagdhavye pradagdhavyāni
Vocativepradagdhavya pradagdhavye pradagdhavyāni
Accusativepradagdhavyam pradagdhavye pradagdhavyāni
Instrumentalpradagdhavyena pradagdhavyābhyām pradagdhavyaiḥ
Dativepradagdhavyāya pradagdhavyābhyām pradagdhavyebhyaḥ
Ablativepradagdhavyāt pradagdhavyābhyām pradagdhavyebhyaḥ
Genitivepradagdhavyasya pradagdhavyayoḥ pradagdhavyānām
Locativepradagdhavye pradagdhavyayoḥ pradagdhavyeṣu

Compound pradagdhavya -

Adverb -pradagdhavyam -pradagdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria