Declension table of ?pradagdhavya

Deva

MasculineSingularDualPlural
Nominativepradagdhavyaḥ pradagdhavyau pradagdhavyāḥ
Vocativepradagdhavya pradagdhavyau pradagdhavyāḥ
Accusativepradagdhavyam pradagdhavyau pradagdhavyān
Instrumentalpradagdhavyena pradagdhavyābhyām pradagdhavyaiḥ pradagdhavyebhiḥ
Dativepradagdhavyāya pradagdhavyābhyām pradagdhavyebhyaḥ
Ablativepradagdhavyāt pradagdhavyābhyām pradagdhavyebhyaḥ
Genitivepradagdhavyasya pradagdhavyayoḥ pradagdhavyānām
Locativepradagdhavye pradagdhavyayoḥ pradagdhavyeṣu

Compound pradagdhavya -

Adverb -pradagdhavyam -pradagdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria