Declension table of ?pradagdhāhuti

Deva

NeuterSingularDualPlural
Nominativepradagdhāhuti pradagdhāhutinī pradagdhāhutīni
Vocativepradagdhāhuti pradagdhāhutinī pradagdhāhutīni
Accusativepradagdhāhuti pradagdhāhutinī pradagdhāhutīni
Instrumentalpradagdhāhutinā pradagdhāhutibhyām pradagdhāhutibhiḥ
Dativepradagdhāhutine pradagdhāhutibhyām pradagdhāhutibhyaḥ
Ablativepradagdhāhutinaḥ pradagdhāhutibhyām pradagdhāhutibhyaḥ
Genitivepradagdhāhutinaḥ pradagdhāhutinoḥ pradagdhāhutīnām
Locativepradagdhāhutini pradagdhāhutinoḥ pradagdhāhutiṣu

Compound pradagdhāhuti -

Adverb -pradagdhāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria