Declension table of ?pradagdhāhuti

Deva

MasculineSingularDualPlural
Nominativepradagdhāhutiḥ pradagdhāhutī pradagdhāhutayaḥ
Vocativepradagdhāhute pradagdhāhutī pradagdhāhutayaḥ
Accusativepradagdhāhutim pradagdhāhutī pradagdhāhutīn
Instrumentalpradagdhāhutinā pradagdhāhutibhyām pradagdhāhutibhiḥ
Dativepradagdhāhutaye pradagdhāhutibhyām pradagdhāhutibhyaḥ
Ablativepradagdhāhuteḥ pradagdhāhutibhyām pradagdhāhutibhyaḥ
Genitivepradagdhāhuteḥ pradagdhāhutyoḥ pradagdhāhutīnām
Locativepradagdhāhutau pradagdhāhutyoḥ pradagdhāhutiṣu

Compound pradagdhāhuti -

Adverb -pradagdhāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria