Declension table of ?pradagdha

Deva

NeuterSingularDualPlural
Nominativepradagdham pradagdhe pradagdhāni
Vocativepradagdha pradagdhe pradagdhāni
Accusativepradagdham pradagdhe pradagdhāni
Instrumentalpradagdhena pradagdhābhyām pradagdhaiḥ
Dativepradagdhāya pradagdhābhyām pradagdhebhyaḥ
Ablativepradagdhāt pradagdhābhyām pradagdhebhyaḥ
Genitivepradagdhasya pradagdhayoḥ pradagdhānām
Locativepradagdhe pradagdhayoḥ pradagdheṣu

Compound pradagdha -

Adverb -pradagdham -pradagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria