Declension table of ?pradagdha

Deva

MasculineSingularDualPlural
Nominativepradagdhaḥ pradagdhau pradagdhāḥ
Vocativepradagdha pradagdhau pradagdhāḥ
Accusativepradagdham pradagdhau pradagdhān
Instrumentalpradagdhena pradagdhābhyām pradagdhaiḥ pradagdhebhiḥ
Dativepradagdhāya pradagdhābhyām pradagdhebhyaḥ
Ablativepradagdhāt pradagdhābhyām pradagdhebhyaḥ
Genitivepradagdhasya pradagdhayoḥ pradagdhānām
Locativepradagdhe pradagdhayoḥ pradagdheṣu

Compound pradagdha -

Adverb -pradagdham -pradagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria