Declension table of ?pradāyitva

Deva

NeuterSingularDualPlural
Nominativepradāyitvam pradāyitve pradāyitvāni
Vocativepradāyitva pradāyitve pradāyitvāni
Accusativepradāyitvam pradāyitve pradāyitvāni
Instrumentalpradāyitvena pradāyitvābhyām pradāyitvaiḥ
Dativepradāyitvāya pradāyitvābhyām pradāyitvebhyaḥ
Ablativepradāyitvāt pradāyitvābhyām pradāyitvebhyaḥ
Genitivepradāyitvasya pradāyitvayoḥ pradāyitvānām
Locativepradāyitve pradāyitvayoḥ pradāyitveṣu

Compound pradāyitva -

Adverb -pradāyitvam -pradāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria