Declension table of ?pradāyinī

Deva

FeminineSingularDualPlural
Nominativepradāyinī pradāyinyau pradāyinyaḥ
Vocativepradāyini pradāyinyau pradāyinyaḥ
Accusativepradāyinīm pradāyinyau pradāyinīḥ
Instrumentalpradāyinyā pradāyinībhyām pradāyinībhiḥ
Dativepradāyinyai pradāyinībhyām pradāyinībhyaḥ
Ablativepradāyinyāḥ pradāyinībhyām pradāyinībhyaḥ
Genitivepradāyinyāḥ pradāyinyoḥ pradāyinīnām
Locativepradāyinyām pradāyinyoḥ pradāyinīṣu

Compound pradāyini - pradāyinī -

Adverb -pradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria