Declension table of ?pradāyakatva

Deva

NeuterSingularDualPlural
Nominativepradāyakatvam pradāyakatve pradāyakatvāni
Vocativepradāyakatva pradāyakatve pradāyakatvāni
Accusativepradāyakatvam pradāyakatve pradāyakatvāni
Instrumentalpradāyakatvena pradāyakatvābhyām pradāyakatvaiḥ
Dativepradāyakatvāya pradāyakatvābhyām pradāyakatvebhyaḥ
Ablativepradāyakatvāt pradāyakatvābhyām pradāyakatvebhyaḥ
Genitivepradāyakatvasya pradāyakatvayoḥ pradāyakatvānām
Locativepradāyakatve pradāyakatvayoḥ pradāyakatveṣu

Compound pradāyakatva -

Adverb -pradāyakatvam -pradāyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria