Declension table of ?pradāvya

Deva

MasculineSingularDualPlural
Nominativepradāvyaḥ pradāvyau pradāvyāḥ
Vocativepradāvya pradāvyau pradāvyāḥ
Accusativepradāvyam pradāvyau pradāvyān
Instrumentalpradāvyena pradāvyābhyām pradāvyaiḥ pradāvyebhiḥ
Dativepradāvyāya pradāvyābhyām pradāvyebhyaḥ
Ablativepradāvyāt pradāvyābhyām pradāvyebhyaḥ
Genitivepradāvyasya pradāvyayoḥ pradāvyānām
Locativepradāvye pradāvyayoḥ pradāvyeṣu

Compound pradāvya -

Adverb -pradāvyam -pradāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria