Declension table of ?pradāva

Deva

MasculineSingularDualPlural
Nominativepradāvaḥ pradāvau pradāvāḥ
Vocativepradāva pradāvau pradāvāḥ
Accusativepradāvam pradāvau pradāvān
Instrumentalpradāvena pradāvābhyām pradāvaiḥ pradāvebhiḥ
Dativepradāvāya pradāvābhyām pradāvebhyaḥ
Ablativepradāvāt pradāvābhyām pradāvebhyaḥ
Genitivepradāvasya pradāvayoḥ pradāvānām
Locativepradāve pradāvayoḥ pradāveṣu

Compound pradāva -

Adverb -pradāvam -pradāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria