Declension table of ?pradātavya

Deva

NeuterSingularDualPlural
Nominativepradātavyam pradātavye pradātavyāni
Vocativepradātavya pradātavye pradātavyāni
Accusativepradātavyam pradātavye pradātavyāni
Instrumentalpradātavyena pradātavyābhyām pradātavyaiḥ
Dativepradātavyāya pradātavyābhyām pradātavyebhyaḥ
Ablativepradātavyāt pradātavyābhyām pradātavyebhyaḥ
Genitivepradātavyasya pradātavyayoḥ pradātavyānām
Locativepradātavye pradātavyayoḥ pradātavyeṣu

Compound pradātavya -

Adverb -pradātavyam -pradātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria