Declension table of ?pradāsa

Deva

MasculineSingularDualPlural
Nominativepradāsaḥ pradāsau pradāsāḥ
Vocativepradāsa pradāsau pradāsāḥ
Accusativepradāsam pradāsau pradāsān
Instrumentalpradāsena pradāsābhyām pradāsaiḥ pradāsebhiḥ
Dativepradāsāya pradāsābhyām pradāsebhyaḥ
Ablativepradāsāt pradāsābhyām pradāsebhyaḥ
Genitivepradāsasya pradāsayoḥ pradāsānām
Locativepradāse pradāsayoḥ pradāseṣu

Compound pradāsa -

Adverb -pradāsam -pradāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria