Declension table of ?pradāpya

Deva

NeuterSingularDualPlural
Nominativepradāpyam pradāpye pradāpyāni
Vocativepradāpya pradāpye pradāpyāni
Accusativepradāpyam pradāpye pradāpyāni
Instrumentalpradāpyena pradāpyābhyām pradāpyaiḥ
Dativepradāpyāya pradāpyābhyām pradāpyebhyaḥ
Ablativepradāpyāt pradāpyābhyām pradāpyebhyaḥ
Genitivepradāpyasya pradāpyayoḥ pradāpyānām
Locativepradāpye pradāpyayoḥ pradāpyeṣu

Compound pradāpya -

Adverb -pradāpyam -pradāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria