Declension table of ?pradāpya

Deva

MasculineSingularDualPlural
Nominativepradāpyaḥ pradāpyau pradāpyāḥ
Vocativepradāpya pradāpyau pradāpyāḥ
Accusativepradāpyam pradāpyau pradāpyān
Instrumentalpradāpyena pradāpyābhyām pradāpyaiḥ pradāpyebhiḥ
Dativepradāpyāya pradāpyābhyām pradāpyebhyaḥ
Ablativepradāpyāt pradāpyābhyām pradāpyebhyaḥ
Genitivepradāpyasya pradāpyayoḥ pradāpyānām
Locativepradāpye pradāpyayoḥ pradāpyeṣu

Compound pradāpya -

Adverb -pradāpyam -pradāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria