Declension table of ?pradānta

Deva

MasculineSingularDualPlural
Nominativepradāntaḥ pradāntau pradāntāḥ
Vocativepradānta pradāntau pradāntāḥ
Accusativepradāntam pradāntau pradāntān
Instrumentalpradāntena pradāntābhyām pradāntaiḥ pradāntebhiḥ
Dativepradāntāya pradāntābhyām pradāntebhyaḥ
Ablativepradāntāt pradāntābhyām pradāntebhyaḥ
Genitivepradāntasya pradāntayoḥ pradāntānām
Locativepradānte pradāntayoḥ pradānteṣu

Compound pradānta -

Adverb -pradāntam -pradāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria