Declension table of ?pradānavatā

Deva

FeminineSingularDualPlural
Nominativepradānavatā pradānavate pradānavatāḥ
Vocativepradānavate pradānavate pradānavatāḥ
Accusativepradānavatām pradānavate pradānavatāḥ
Instrumentalpradānavatayā pradānavatābhyām pradānavatābhiḥ
Dativepradānavatāyai pradānavatābhyām pradānavatābhyaḥ
Ablativepradānavatāyāḥ pradānavatābhyām pradānavatābhyaḥ
Genitivepradānavatāyāḥ pradānavatayoḥ pradānavatānām
Locativepradānavatāyām pradānavatayoḥ pradānavatāsu

Adverb -pradānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria